रविवार, 29 जनवरी 2023

रिच्-डैड्-पूर्-डैड् - २

रिच्-डैड्-पूर्-डैड् इति पुस्तकं पठामि। विंशतिवर्षेभ्यः पूर्वं पुस्तकमपठम्। धनविषये पुस्तकमस्तीत्येव स्मरामि। तस्मादधिकं किमपि न स्मरामि। अधुना पुनः पठामि।

अथ द्वितीयाध्यायस्य पाठः।

धनार्जनाय धनस्य कृते न कार्यं करणीयम्। धनार्जनाय धनेनास्मभ्यं कार्यं कारयितव्यम्। सामान्योद्योगोऽस्ति चेत्काश्चन होरा यावत्कार्यं कृत्वा ध्रुवराशिधनं लभ्यते। स्वस्य व्यवसायो भवेच्चेदसीमितधनं लब्धुं शक्यते। किञ्च लभ्यमानो धनराशिर्व्ययितहोराराशेः समधिको भवितुं शक्नोति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें