रविवार, 22 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ३

अथ तृतीयाध्यायस्य पाठः।

कृतस्य निर्णयस्य दुष्परिणामः स्याच्चेद्वयं दुर्भाग्ये दोषं स्थापयामः। परिणामोऽस्मदनुगुणं स्याच्चेद्वयं स्वस्य कौशलं कारणभूतं घोषयामः। अन्यैः कृतेषु निर्णयेषु वयं विपरीततया व्यवहरामः। दुष्परिणामास्तेषां कौशलाभाववशाद्घोषयामः। उत्तमपरिणामास्तेषां सौभाग्यवशाद्घोषयामः। एषा प्रवृत्तिः परिहरणीया। कोऽपि परिणामो भाग्यकौशलयोः केनिचित्संयोजनेन लभ्यते। दुष्परिणामो भवेत्सुपरिणामो भवेद्वा कृतेषु निर्णयेषु के के दोषा अस्माभिः कृताः, तेभ्यो दोषेभ्यो वयं कं पाठं ग्रहीतुं शक्नुम इति चिन्तनीयम्। तस्मादग्रिमेषु निर्णयेषु जीवने च लाभो भवेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें