रविवार, 1 जनवरी 2023

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ११

अथैकादशमाध्यायस्य पाठः।

कस्यचिद्वस्तुनः शुल्कं तस्य गुणवत्ताया विषयेऽस्मान् प्रभवति। महार्घं वस्तु वरिष्ठं न्यूनशुल्कवस्तु जघन्यमिति वयं चिन्तयामः। औषधं प्रभावि नास्ति चेदप्यौषधमस्माकं रोग्यं निवारयतीति चिन्तयित्वैव वयं बहुवारं तदौषधं भुक्त्वा निरामया भवेम। अतो वस्तुनो विषयेऽस्माकं के विचाराः कियती श्रद्धेत्यस्य विशेषमहत्त्वमस्ति। यावच्छक्यं तादृशी चित्तवृत्तिः परिहरणीया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें