शनिवार, 28 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ५

अथ पञ्चमाध्यायस्य पाठः।

कोऽपि सन्देशो न रोचते चेद्दूतो न हन्तव्य इति तु सर्वज्ञातम्। सत्यमेव। तदतिरिच्य सन्देशः सत्योऽस्ति चेत्सन्देशोऽपि न हन्तव्यः। तन्नाम सन्देशस्य सत्यता न रोचते चेत्सन्देशो नोपेक्षणीयः। किमपि सत्यं कुत आगतम्, कथमागतम्, केन दत्तमित्युपेक्ष्य तत्सत्याद्वयं किं शिक्षितुं शक्नुयामेति चिन्तनीयम्। तस्मान्निर्णयकरणकौशलं वर्धनीयम्। जनसमूहे कैश्चन जनैः सह मतभेदस्तु भवत्येव। तत्सामान्यम्। येभ्यो मतभेदोऽस्ति तेषामुपेक्षा न करणीया। तेषां मतं श्रुत्वा स्वस्य मते ये दोषाः सन्ति ते परिष्करणीयाः। अपि चान्यैः सह मतभेदे सति 'परन्तु' इत्यस्य प्रयोगोऽत्यवधानेन करणीयः। यावच्छक्यं 'च' प्रयोक्तव्यः। 'त्वमेवमेवं वदसि परन्तु...' इत्यस्य स्थाने 'त्वं यद्वदस्यहमवगच्छामि। तदतिरिच्यास्माभिरेवमेवमपि परिशीलनीयम्' - एतत्क्रियते चेत्समूहे द्वेषभावना न भवेत्। सर्वे मिलित्वा कर्तव्यं कार्यं समीचीनतया करणाय प्रयतन्तयिति भावो वर्धते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें