मंगलवार, 24 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ४

अथ चतुर्थाध्यायस्य पाठः।

कृतस्य निर्णयस्य दुष्परिणामस्य निमित्तं दौर्भाग्यमिति चिन्तनस्य निवारणाय केषाञ्चिद्विशिष्टमित्राणां समूहः सृष्टव्यः। सामान्यतो मित्राणि दुष्परिणामेषु सान्त्ववचांसि ददति। न तव दोषो दौर्भाग्यस्यैव दोष इति सामान्यमित्राणि ब्रुवन्ति। परन्तु दुष्परिणामेभ्यो वयं नूतनपाठान्पठाम। तदर्थं ये जनाः सान्त्ववचांसि त्यक्त्वा वयं कुत्र दोषमकरवामिति विशदीकुर्युस्तादृशानि मित्राणि भवन्तु। एभिर्मित्रैः परस्परावगमनं भवतु यद्वयमस्मिन् समूहे निस्सङ्कोचं दोषान् विषदीकुर्याम। एतस्मात्परस्परं लाभो भवेत्। समूहे केनापि दोषे विशदीकुर्वत्यन्यैर्द्वेषो न करणीयः। अनेन भविष्यत्कालेऽस्माकं समीचीननिर्णयकरणकौशलं वर्धेत।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें