रविवार, 1 जनवरी 2023

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १०

अथ दशमाध्यायस्य पाठः।

अपेक्षाऽस्माकं दृष्टिकोणं प्रभवति। कस्यापि वस्तुनः समीचीनासमीचीनत्वं साध्वसाधुता तारातम्यं च तस्य वस्तुनो विषये वयं किं जानीमः, तद्ववस्तु कीदृश्यां व्यवस्थायामस्तीत्यस्य समधिकमहत्त्वमस्ति। एकमेव वस्तु भिन्नजनैर्विविधदृष्ट्या दृश्यते। अतोऽपेक्षाणां प्रभावः सर्वदा मनसि निधायैव निर्णयः करणीयः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें