शनिवार, 21 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - १

थिङ्किङ्ग्-इन्-बेट्स् इति पुस्तकं पठामि। अथ प्रथमाध्यायस्य पाठः।

कश्चन निर्णयः सम्यगसीद्वा नेत्यस्य निर्णयः कृतस्य निर्णयस्य परिणाममाधारीकृत्य न कर्तव्यः। जीवने बहूनि निमित्तकारणानि न केवलमस्माकं हस्ते न सन्ति परन्तु तेषां विषये बहुवारं वयं न जानीम एव। निर्णयः सम्यक् सत्यपि परिणामो हानिकारको भवितुं शक्नोति। निर्णयसमये सर्वा ज्ञातसूचनाः परिशील्य पर्याप्तचिन्तनं कृत्वा च निर्णयः कृत एतदेव सम्यङ्निर्णयं सूचयति। परिणामस्त्वस्माकं हस्ते नास्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें